Declension table of ?dvipañcāśī

Deva

FeminineSingularDualPlural
Nominativedvipañcāśī dvipañcāśyau dvipañcāśyaḥ
Vocativedvipañcāśi dvipañcāśyau dvipañcāśyaḥ
Accusativedvipañcāśīm dvipañcāśyau dvipañcāśīḥ
Instrumentaldvipañcāśyā dvipañcāśībhyām dvipañcāśībhiḥ
Dativedvipañcāśyai dvipañcāśībhyām dvipañcāśībhyaḥ
Ablativedvipañcāśyāḥ dvipañcāśībhyām dvipañcāśībhyaḥ
Genitivedvipañcāśyāḥ dvipañcāśyoḥ dvipañcāśīnām
Locativedvipañcāśyām dvipañcāśyoḥ dvipañcāśīṣu

Compound dvipañcāśi - dvipañcāśī -

Adverb -dvipañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria