Declension table of ?dvipañcāśattamī

Deva

FeminineSingularDualPlural
Nominativedvipañcāśattamī dvipañcāśattamyau dvipañcāśattamyaḥ
Vocativedvipañcāśattami dvipañcāśattamyau dvipañcāśattamyaḥ
Accusativedvipañcāśattamīm dvipañcāśattamyau dvipañcāśattamīḥ
Instrumentaldvipañcāśattamyā dvipañcāśattamībhyām dvipañcāśattamībhiḥ
Dativedvipañcāśattamyai dvipañcāśattamībhyām dvipañcāśattamībhyaḥ
Ablativedvipañcāśattamyāḥ dvipañcāśattamībhyām dvipañcāśattamībhyaḥ
Genitivedvipañcāśattamyāḥ dvipañcāśattamyoḥ dvipañcāśattamīnām
Locativedvipañcāśattamyām dvipañcāśattamyoḥ dvipañcāśattamīṣu

Compound dvipañcāśattami - dvipañcāśattamī -

Adverb -dvipañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria