Declension table of dvipañcāśat

Deva

FeminineSingularDualPlural
Nominativedvipañcāśat dvipañcāśatau dvipañcāśataḥ
Vocativedvipañcāśat dvipañcāśatau dvipañcāśataḥ
Accusativedvipañcāśatam dvipañcāśatau dvipañcāśataḥ
Instrumentaldvipañcāśatā dvipañcāśadbhyām dvipañcāśadbhiḥ
Dativedvipañcāśate dvipañcāśadbhyām dvipañcāśadbhyaḥ
Ablativedvipañcāśataḥ dvipañcāśadbhyām dvipañcāśadbhyaḥ
Genitivedvipañcāśataḥ dvipañcāśatoḥ dvipañcāśatām
Locativedvipañcāśati dvipañcāśatoḥ dvipañcāśatsu

Compound dvipañcāśat -

Adverb -dvipañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria