Declension table of ?dvipauruṣī

Deva

FeminineSingularDualPlural
Nominativedvipauruṣī dvipauruṣyau dvipauruṣyaḥ
Vocativedvipauruṣi dvipauruṣyau dvipauruṣyaḥ
Accusativedvipauruṣīm dvipauruṣyau dvipauruṣīḥ
Instrumentaldvipauruṣyā dvipauruṣībhyām dvipauruṣībhiḥ
Dativedvipauruṣyai dvipauruṣībhyām dvipauruṣībhyaḥ
Ablativedvipauruṣyāḥ dvipauruṣībhyām dvipauruṣībhyaḥ
Genitivedvipauruṣyāḥ dvipauruṣyoḥ dvipauruṣīṇām
Locativedvipauruṣyām dvipauruṣyoḥ dvipauruṣīṣu

Compound dvipauruṣi - dvipauruṣī -

Adverb -dvipauruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria