Declension table of ?dvipauruṣa

Deva

MasculineSingularDualPlural
Nominativedvipauruṣaḥ dvipauruṣau dvipauruṣāḥ
Vocativedvipauruṣa dvipauruṣau dvipauruṣāḥ
Accusativedvipauruṣam dvipauruṣau dvipauruṣān
Instrumentaldvipauruṣeṇa dvipauruṣābhyām dvipauruṣaiḥ dvipauruṣebhiḥ
Dativedvipauruṣāya dvipauruṣābhyām dvipauruṣebhyaḥ
Ablativedvipauruṣāt dvipauruṣābhyām dvipauruṣebhyaḥ
Genitivedvipauruṣasya dvipauruṣayoḥ dvipauruṣāṇām
Locativedvipauruṣe dvipauruṣayoḥ dvipauruṣeṣu

Compound dvipauruṣa -

Adverb -dvipauruṣam -dvipauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria