Declension table of ?dviparārdhika

Deva

NeuterSingularDualPlural
Nominativedviparārdhikam dviparārdhike dviparārdhikāni
Vocativedviparārdhika dviparārdhike dviparārdhikāni
Accusativedviparārdhikam dviparārdhike dviparārdhikāni
Instrumentaldviparārdhikena dviparārdhikābhyām dviparārdhikaiḥ
Dativedviparārdhikāya dviparārdhikābhyām dviparārdhikebhyaḥ
Ablativedviparārdhikāt dviparārdhikābhyām dviparārdhikebhyaḥ
Genitivedviparārdhikasya dviparārdhikayoḥ dviparārdhikānām
Locativedviparārdhike dviparārdhikayoḥ dviparārdhikeṣu

Compound dviparārdhika -

Adverb -dviparārdhikam -dviparārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria