Declension table of ?dviparārdhika

Deva

MasculineSingularDualPlural
Nominativedviparārdhikaḥ dviparārdhikau dviparārdhikāḥ
Vocativedviparārdhika dviparārdhikau dviparārdhikāḥ
Accusativedviparārdhikam dviparārdhikau dviparārdhikān
Instrumentaldviparārdhikena dviparārdhikābhyām dviparārdhikaiḥ dviparārdhikebhiḥ
Dativedviparārdhikāya dviparārdhikābhyām dviparārdhikebhyaḥ
Ablativedviparārdhikāt dviparārdhikābhyām dviparārdhikebhyaḥ
Genitivedviparārdhikasya dviparārdhikayoḥ dviparārdhikānām
Locativedviparārdhike dviparārdhikayoḥ dviparārdhikeṣu

Compound dviparārdhika -

Adverb -dviparārdhikam -dviparārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria