Declension table of ?dviparājavikramā

Deva

FeminineSingularDualPlural
Nominativedviparājavikramā dviparājavikrame dviparājavikramāḥ
Vocativedviparājavikrame dviparājavikrame dviparājavikramāḥ
Accusativedviparājavikramām dviparājavikrame dviparājavikramāḥ
Instrumentaldviparājavikramayā dviparājavikramābhyām dviparājavikramābhiḥ
Dativedviparājavikramāyai dviparājavikramābhyām dviparājavikramābhyaḥ
Ablativedviparājavikramāyāḥ dviparājavikramābhyām dviparājavikramābhyaḥ
Genitivedviparājavikramāyāḥ dviparājavikramayoḥ dviparājavikramāṇām
Locativedviparājavikramāyām dviparājavikramayoḥ dviparājavikramāsu

Adverb -dviparājavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria