Declension table of ?dviparājavikrama

Deva

MasculineSingularDualPlural
Nominativedviparājavikramaḥ dviparājavikramau dviparājavikramāḥ
Vocativedviparājavikrama dviparājavikramau dviparājavikramāḥ
Accusativedviparājavikramam dviparājavikramau dviparājavikramān
Instrumentaldviparājavikrameṇa dviparājavikramābhyām dviparājavikramaiḥ dviparājavikramebhiḥ
Dativedviparājavikramāya dviparājavikramābhyām dviparājavikramebhyaḥ
Ablativedviparājavikramāt dviparājavikramābhyām dviparājavikramebhyaḥ
Genitivedviparājavikramasya dviparājavikramayoḥ dviparājavikramāṇām
Locativedviparājavikrame dviparājavikramayoḥ dviparājavikrameṣu

Compound dviparājavikrama -

Adverb -dviparājavikramam -dviparājavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria