Declension table of ?dviparṇī

Deva

FeminineSingularDualPlural
Nominativedviparṇī dviparṇyau dviparṇyaḥ
Vocativedviparṇi dviparṇyau dviparṇyaḥ
Accusativedviparṇīm dviparṇyau dviparṇīḥ
Instrumentaldviparṇyā dviparṇībhyām dviparṇībhiḥ
Dativedviparṇyai dviparṇībhyām dviparṇībhyaḥ
Ablativedviparṇyāḥ dviparṇībhyām dviparṇībhyaḥ
Genitivedviparṇyāḥ dviparṇyoḥ dviparṇīnām
Locativedviparṇyām dviparṇyoḥ dviparṇīṣu

Compound dviparṇi - dviparṇī -

Adverb -dviparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria