Declension table of ?dvipamada

Deva

MasculineSingularDualPlural
Nominativedvipamadaḥ dvipamadau dvipamadāḥ
Vocativedvipamada dvipamadau dvipamadāḥ
Accusativedvipamadam dvipamadau dvipamadān
Instrumentaldvipamadena dvipamadābhyām dvipamadaiḥ dvipamadebhiḥ
Dativedvipamadāya dvipamadābhyām dvipamadebhyaḥ
Ablativedvipamadāt dvipamadābhyām dvipamadebhyaḥ
Genitivedvipamadasya dvipamadayoḥ dvipamadānām
Locativedvipamade dvipamadayoḥ dvipamadeṣu

Compound dvipamada -

Adverb -dvipamadam -dvipamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria