Declension table of ?dvipadapati

Deva

MasculineSingularDualPlural
Nominativedvipadapatiḥ dvipadapatī dvipadapatayaḥ
Vocativedvipadapate dvipadapatī dvipadapatayaḥ
Accusativedvipadapatim dvipadapatī dvipadapatīn
Instrumentaldvipadapatinā dvipadapatibhyām dvipadapatibhiḥ
Dativedvipadapataye dvipadapatibhyām dvipadapatibhyaḥ
Ablativedvipadapateḥ dvipadapatibhyām dvipadapatibhyaḥ
Genitivedvipadapateḥ dvipadapatyoḥ dvipadapatīnām
Locativedvipadapatau dvipadapatyoḥ dvipadapatiṣu

Compound dvipadapati -

Adverb -dvipadapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria