Declension table of ?dvipāyya

Deva

MasculineSingularDualPlural
Nominativedvipāyyaḥ dvipāyyau dvipāyyāḥ
Vocativedvipāyya dvipāyyau dvipāyyāḥ
Accusativedvipāyyam dvipāyyau dvipāyyān
Instrumentaldvipāyyena dvipāyyābhyām dvipāyyaiḥ dvipāyyebhiḥ
Dativedvipāyyāya dvipāyyābhyām dvipāyyebhyaḥ
Ablativedvipāyyāt dvipāyyābhyām dvipāyyebhyaḥ
Genitivedvipāyyasya dvipāyyayoḥ dvipāyyānām
Locativedvipāyye dvipāyyayoḥ dvipāyyeṣu

Compound dvipāyya -

Adverb -dvipāyyam -dvipāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria