Declension table of ?dvipāttā

Deva

FeminineSingularDualPlural
Nominativedvipāttā dvipātte dvipāttāḥ
Vocativedvipātte dvipātte dvipāttāḥ
Accusativedvipāttām dvipātte dvipāttāḥ
Instrumentaldvipāttayā dvipāttābhyām dvipāttābhiḥ
Dativedvipāttāyai dvipāttābhyām dvipāttābhyaḥ
Ablativedvipāttāyāḥ dvipāttābhyām dvipāttābhyaḥ
Genitivedvipāttāyāḥ dvipāttayoḥ dvipāttānām
Locativedvipāttāyām dvipāttayoḥ dvipāttāsu

Adverb -dvipāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria