Declension table of ?dvipātrīṇā

Deva

FeminineSingularDualPlural
Nominativedvipātrīṇā dvipātrīṇe dvipātrīṇāḥ
Vocativedvipātrīṇe dvipātrīṇe dvipātrīṇāḥ
Accusativedvipātrīṇām dvipātrīṇe dvipātrīṇāḥ
Instrumentaldvipātrīṇayā dvipātrīṇābhyām dvipātrīṇābhiḥ
Dativedvipātrīṇāyai dvipātrīṇābhyām dvipātrīṇābhyaḥ
Ablativedvipātrīṇāyāḥ dvipātrīṇābhyām dvipātrīṇābhyaḥ
Genitivedvipātrīṇāyāḥ dvipātrīṇayoḥ dvipātrīṇānām
Locativedvipātrīṇāyām dvipātrīṇayoḥ dvipātrīṇāsu

Adverb -dvipātrīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria