Declension table of ?dvipātra

Deva

MasculineSingularDualPlural
Nominativedvipātraḥ dvipātrau dvipātrāḥ
Vocativedvipātra dvipātrau dvipātrāḥ
Accusativedvipātram dvipātrau dvipātrān
Instrumentaldvipātreṇa dvipātrābhyām dvipātraiḥ dvipātrebhiḥ
Dativedvipātrāya dvipātrābhyām dvipātrebhyaḥ
Ablativedvipātrāt dvipātrābhyām dvipātrebhyaḥ
Genitivedvipātrasya dvipātrayoḥ dvipātrāṇām
Locativedvipātre dvipātrayoḥ dvipātreṣu

Compound dvipātra -

Adverb -dvipātram -dvipātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria