Declension table of ?dvipāsya

Deva

MasculineSingularDualPlural
Nominativedvipāsyaḥ dvipāsyau dvipāsyāḥ
Vocativedvipāsya dvipāsyau dvipāsyāḥ
Accusativedvipāsyam dvipāsyau dvipāsyān
Instrumentaldvipāsyena dvipāsyābhyām dvipāsyaiḥ dvipāsyebhiḥ
Dativedvipāsyāya dvipāsyābhyām dvipāsyebhyaḥ
Ablativedvipāsyāt dvipāsyābhyām dvipāsyebhyaḥ
Genitivedvipāsyasya dvipāsyayoḥ dvipāsyānām
Locativedvipāsye dvipāsyayoḥ dvipāsyeṣu

Compound dvipāsya -

Adverb -dvipāsyam -dvipāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria