Declension table of ?dvipādaka

Deva

NeuterSingularDualPlural
Nominativedvipādakam dvipādake dvipādakāni
Vocativedvipādaka dvipādake dvipādakāni
Accusativedvipādakam dvipādake dvipādakāni
Instrumentaldvipādakena dvipādakābhyām dvipādakaiḥ
Dativedvipādakāya dvipādakābhyām dvipādakebhyaḥ
Ablativedvipādakāt dvipādakābhyām dvipādakebhyaḥ
Genitivedvipādakasya dvipādakayoḥ dvipādakānām
Locativedvipādake dvipādakayoḥ dvipādakeṣu

Compound dvipādaka -

Adverb -dvipādakam -dvipādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria