Declension table of ?dvipaṇya

Deva

NeuterSingularDualPlural
Nominativedvipaṇyam dvipaṇye dvipaṇyāni
Vocativedvipaṇya dvipaṇye dvipaṇyāni
Accusativedvipaṇyam dvipaṇye dvipaṇyāni
Instrumentaldvipaṇyena dvipaṇyābhyām dvipaṇyaiḥ
Dativedvipaṇyāya dvipaṇyābhyām dvipaṇyebhyaḥ
Ablativedvipaṇyāt dvipaṇyābhyām dvipaṇyebhyaḥ
Genitivedvipaṇyasya dvipaṇyayoḥ dvipaṇyānām
Locativedvipaṇye dvipaṇyayoḥ dvipaṇyeṣu

Compound dvipaṇya -

Adverb -dvipaṇyam -dvipaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria