Declension table of ?dvipṛṣṭha

Deva

MasculineSingularDualPlural
Nominativedvipṛṣṭhaḥ dvipṛṣṭhau dvipṛṣṭhāḥ
Vocativedvipṛṣṭha dvipṛṣṭhau dvipṛṣṭhāḥ
Accusativedvipṛṣṭham dvipṛṣṭhau dvipṛṣṭhān
Instrumentaldvipṛṣṭhena dvipṛṣṭhābhyām dvipṛṣṭhaiḥ dvipṛṣṭhebhiḥ
Dativedvipṛṣṭhāya dvipṛṣṭhābhyām dvipṛṣṭhebhyaḥ
Ablativedvipṛṣṭhāt dvipṛṣṭhābhyām dvipṛṣṭhebhyaḥ
Genitivedvipṛṣṭhasya dvipṛṣṭhayoḥ dvipṛṣṭhānām
Locativedvipṛṣṭhe dvipṛṣṭhayoḥ dvipṛṣṭheṣu

Compound dvipṛṣṭha -

Adverb -dvipṛṣṭham -dvipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria