Declension table of ?dviniṣkā

Deva

FeminineSingularDualPlural
Nominativedviniṣkā dviniṣke dviniṣkāḥ
Vocativedviniṣke dviniṣke dviniṣkāḥ
Accusativedviniṣkām dviniṣke dviniṣkāḥ
Instrumentaldviniṣkayā dviniṣkābhyām dviniṣkābhiḥ
Dativedviniṣkāyai dviniṣkābhyām dviniṣkābhyaḥ
Ablativedviniṣkāyāḥ dviniṣkābhyām dviniṣkābhyaḥ
Genitivedviniṣkāyāḥ dviniṣkayoḥ dviniṣkāṇām
Locativedviniṣkāyām dviniṣkayoḥ dviniṣkāsu

Adverb -dviniṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria