Declension table of ?dviniṣka

Deva

NeuterSingularDualPlural
Nominativedviniṣkam dviniṣke dviniṣkāṇi
Vocativedviniṣka dviniṣke dviniṣkāṇi
Accusativedviniṣkam dviniṣke dviniṣkāṇi
Instrumentaldviniṣkeṇa dviniṣkābhyām dviniṣkaiḥ
Dativedviniṣkāya dviniṣkābhyām dviniṣkebhyaḥ
Ablativedviniṣkāt dviniṣkābhyām dviniṣkebhyaḥ
Genitivedviniṣkasya dviniṣkayoḥ dviniṣkāṇām
Locativedviniṣke dviniṣkayoḥ dviniṣkeṣu

Compound dviniṣka -

Adverb -dviniṣkam -dviniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria