Declension table of ?dvinetrabhedinī

Deva

FeminineSingularDualPlural
Nominativedvinetrabhedinī dvinetrabhedinyau dvinetrabhedinyaḥ
Vocativedvinetrabhedini dvinetrabhedinyau dvinetrabhedinyaḥ
Accusativedvinetrabhedinīm dvinetrabhedinyau dvinetrabhedinīḥ
Instrumentaldvinetrabhedinyā dvinetrabhedinībhyām dvinetrabhedinībhiḥ
Dativedvinetrabhedinyai dvinetrabhedinībhyām dvinetrabhedinībhyaḥ
Ablativedvinetrabhedinyāḥ dvinetrabhedinībhyām dvinetrabhedinībhyaḥ
Genitivedvinetrabhedinyāḥ dvinetrabhedinyoḥ dvinetrabhedinīnām
Locativedvinetrabhedinyām dvinetrabhedinyoḥ dvinetrabhedinīṣu

Compound dvinetrabhedini - dvinetrabhedinī -

Adverb -dvinetrabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria