Declension table of ?dvinārāśaṃsī

Deva

FeminineSingularDualPlural
Nominativedvinārāśaṃsī dvinārāśaṃsyau dvinārāśaṃsyaḥ
Vocativedvinārāśaṃsi dvinārāśaṃsyau dvinārāśaṃsyaḥ
Accusativedvinārāśaṃsīm dvinārāśaṃsyau dvinārāśaṃsīḥ
Instrumentaldvinārāśaṃsyā dvinārāśaṃsībhyām dvinārāśaṃsībhiḥ
Dativedvinārāśaṃsyai dvinārāśaṃsībhyām dvinārāśaṃsībhyaḥ
Ablativedvinārāśaṃsyāḥ dvinārāśaṃsībhyām dvinārāśaṃsībhyaḥ
Genitivedvinārāśaṃsyāḥ dvinārāśaṃsyoḥ dvinārāśaṃsīnām
Locativedvinārāśaṃsyām dvinārāśaṃsyoḥ dvinārāśaṃsīṣu

Compound dvinārāśaṃsi - dvinārāśaṃsī -

Adverb -dvinārāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria