Declension table of ?dvinārāśaṃsa

Deva

MasculineSingularDualPlural
Nominativedvinārāśaṃsaḥ dvinārāśaṃsau dvinārāśaṃsāḥ
Vocativedvinārāśaṃsa dvinārāśaṃsau dvinārāśaṃsāḥ
Accusativedvinārāśaṃsam dvinārāśaṃsau dvinārāśaṃsān
Instrumentaldvinārāśaṃsena dvinārāśaṃsābhyām dvinārāśaṃsaiḥ dvinārāśaṃsebhiḥ
Dativedvinārāśaṃsāya dvinārāśaṃsābhyām dvinārāśaṃsebhyaḥ
Ablativedvinārāśaṃsāt dvinārāśaṃsābhyām dvinārāśaṃsebhyaḥ
Genitivedvinārāśaṃsasya dvinārāśaṃsayoḥ dvinārāśaṃsānām
Locativedvinārāśaṃse dvinārāśaṃsayoḥ dvinārāśaṃseṣu

Compound dvinārāśaṃsa -

Adverb -dvinārāśaṃsam -dvinārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria