Declension table of ?dvināman

Deva

NeuterSingularDualPlural
Nominativedvināma dvināmnī dvināmāni
Vocativedvināman dvināma dvināmnī dvināmāni
Accusativedvināma dvināmnī dvināmāni
Instrumentaldvināmnā dvināmabhyām dvināmabhiḥ
Dativedvināmne dvināmabhyām dvināmabhyaḥ
Ablativedvināmnaḥ dvināmabhyām dvināmabhyaḥ
Genitivedvināmnaḥ dvināmnoḥ dvināmnām
Locativedvināmni dvināmani dvināmnoḥ dvināmasu

Compound dvināma -

Adverb -dvināma -dvināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria