Declension table of ?dvināman

Deva

MasculineSingularDualPlural
Nominativedvināmā dvināmānau dvināmānaḥ
Vocativedvināman dvināmānau dvināmānaḥ
Accusativedvināmānam dvināmānau dvināmnaḥ
Instrumentaldvināmnā dvināmabhyām dvināmabhiḥ
Dativedvināmne dvināmabhyām dvināmabhyaḥ
Ablativedvināmnaḥ dvināmabhyām dvināmabhyaḥ
Genitivedvināmnaḥ dvināmnoḥ dvināmnām
Locativedvināmni dvināmani dvināmnoḥ dvināmasu

Compound dvināma -

Adverb -dvināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria