Declension table of ?dvimūrdhanā

Deva

FeminineSingularDualPlural
Nominativedvimūrdhanā dvimūrdhane dvimūrdhanāḥ
Vocativedvimūrdhane dvimūrdhane dvimūrdhanāḥ
Accusativedvimūrdhanām dvimūrdhane dvimūrdhanāḥ
Instrumentaldvimūrdhanayā dvimūrdhanābhyām dvimūrdhanābhiḥ
Dativedvimūrdhanāyai dvimūrdhanābhyām dvimūrdhanābhyaḥ
Ablativedvimūrdhanāyāḥ dvimūrdhanābhyām dvimūrdhanābhyaḥ
Genitivedvimūrdhanāyāḥ dvimūrdhanayoḥ dvimūrdhanānām
Locativedvimūrdhanāyām dvimūrdhanayoḥ dvimūrdhanāsu

Adverb -dvimūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria