Declension table of ?dvimūrdhan

Deva

NeuterSingularDualPlural
Nominativedvimūrdha dvimūrdhnī dvimūrdhanī dvimūrdhāni
Vocativedvimūrdhan dvimūrdha dvimūrdhnī dvimūrdhanī dvimūrdhāni
Accusativedvimūrdha dvimūrdhnī dvimūrdhanī dvimūrdhāni
Instrumentaldvimūrdhnā dvimūrdhabhyām dvimūrdhabhiḥ
Dativedvimūrdhne dvimūrdhabhyām dvimūrdhabhyaḥ
Ablativedvimūrdhnaḥ dvimūrdhabhyām dvimūrdhabhyaḥ
Genitivedvimūrdhnaḥ dvimūrdhnoḥ dvimūrdhnām
Locativedvimūrdhni dvimūrdhani dvimūrdhnoḥ dvimūrdhasu

Compound dvimūrdha -

Adverb -dvimūrdha -dvimūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria