Declension table of ?dvimūrdhan

Deva

MasculineSingularDualPlural
Nominativedvimūrdhā dvimūrdhānau dvimūrdhānaḥ
Vocativedvimūrdhan dvimūrdhānau dvimūrdhānaḥ
Accusativedvimūrdhānam dvimūrdhānau dvimūrdhnaḥ
Instrumentaldvimūrdhnā dvimūrdhabhyām dvimūrdhabhiḥ
Dativedvimūrdhne dvimūrdhabhyām dvimūrdhabhyaḥ
Ablativedvimūrdhnaḥ dvimūrdhabhyām dvimūrdhabhyaḥ
Genitivedvimūrdhnaḥ dvimūrdhnoḥ dvimūrdhnām
Locativedvimūrdhni dvimūrdhani dvimūrdhnoḥ dvimūrdhasu

Compound dvimūrdha -

Adverb -dvimūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria