Declension table of ?dvimūrdha

Deva

NeuterSingularDualPlural
Nominativedvimūrdham dvimūrdhe dvimūrdhāni
Vocativedvimūrdha dvimūrdhe dvimūrdhāni
Accusativedvimūrdham dvimūrdhe dvimūrdhāni
Instrumentaldvimūrdhena dvimūrdhābhyām dvimūrdhaiḥ
Dativedvimūrdhāya dvimūrdhābhyām dvimūrdhebhyaḥ
Ablativedvimūrdhāt dvimūrdhābhyām dvimūrdhebhyaḥ
Genitivedvimūrdhasya dvimūrdhayoḥ dvimūrdhānām
Locativedvimūrdhe dvimūrdhayoḥ dvimūrdheṣu

Compound dvimūrdha -

Adverb -dvimūrdham -dvimūrdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria