Declension table of ?dvimukha

Deva

NeuterSingularDualPlural
Nominativedvimukham dvimukhe dvimukhāni
Vocativedvimukha dvimukhe dvimukhāni
Accusativedvimukham dvimukhe dvimukhāni
Instrumentaldvimukhena dvimukhābhyām dvimukhaiḥ
Dativedvimukhāya dvimukhābhyām dvimukhebhyaḥ
Ablativedvimukhāt dvimukhābhyām dvimukhebhyaḥ
Genitivedvimukhasya dvimukhayoḥ dvimukhānām
Locativedvimukhe dvimukhayoḥ dvimukheṣu

Compound dvimukha -

Adverb -dvimukham -dvimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria