Declension table of ?dvimātrī

Deva

FeminineSingularDualPlural
Nominativedvimātrī dvimātryau dvimātryaḥ
Vocativedvimātri dvimātryau dvimātryaḥ
Accusativedvimātrīm dvimātryau dvimātrīḥ
Instrumentaldvimātryā dvimātrībhyām dvimātrībhiḥ
Dativedvimātryai dvimātrībhyām dvimātrībhyaḥ
Ablativedvimātryāḥ dvimātrībhyām dvimātrībhyaḥ
Genitivedvimātryāḥ dvimātryoḥ dvimātrīṇām
Locativedvimātryām dvimātryoḥ dvimātrīṣu

Compound dvimātri - dvimātrī -

Adverb -dvimātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria