Declension table of ?dvimātṛja

Deva

MasculineSingularDualPlural
Nominativedvimātṛjaḥ dvimātṛjau dvimātṛjāḥ
Vocativedvimātṛja dvimātṛjau dvimātṛjāḥ
Accusativedvimātṛjam dvimātṛjau dvimātṛjān
Instrumentaldvimātṛjena dvimātṛjābhyām dvimātṛjaiḥ dvimātṛjebhiḥ
Dativedvimātṛjāya dvimātṛjābhyām dvimātṛjebhyaḥ
Ablativedvimātṛjāt dvimātṛjābhyām dvimātṛjebhyaḥ
Genitivedvimātṛjasya dvimātṛjayoḥ dvimātṛjānām
Locativedvimātṛje dvimātṛjayoḥ dvimātṛjeṣu

Compound dvimātṛja -

Adverb -dvimātṛjam -dvimātṛjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria