Declension table of ?dvilakṣaṇā

Deva

FeminineSingularDualPlural
Nominativedvilakṣaṇā dvilakṣaṇe dvilakṣaṇāḥ
Vocativedvilakṣaṇe dvilakṣaṇe dvilakṣaṇāḥ
Accusativedvilakṣaṇām dvilakṣaṇe dvilakṣaṇāḥ
Instrumentaldvilakṣaṇayā dvilakṣaṇābhyām dvilakṣaṇābhiḥ
Dativedvilakṣaṇāyai dvilakṣaṇābhyām dvilakṣaṇābhyaḥ
Ablativedvilakṣaṇāyāḥ dvilakṣaṇābhyām dvilakṣaṇābhyaḥ
Genitivedvilakṣaṇāyāḥ dvilakṣaṇayoḥ dvilakṣaṇānām
Locativedvilakṣaṇāyām dvilakṣaṇayoḥ dvilakṣaṇāsu

Adverb -dvilakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria