Declension table of ?dvilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedvilakṣaṇam dvilakṣaṇe dvilakṣaṇāni
Vocativedvilakṣaṇa dvilakṣaṇe dvilakṣaṇāni
Accusativedvilakṣaṇam dvilakṣaṇe dvilakṣaṇāni
Instrumentaldvilakṣaṇena dvilakṣaṇābhyām dvilakṣaṇaiḥ
Dativedvilakṣaṇāya dvilakṣaṇābhyām dvilakṣaṇebhyaḥ
Ablativedvilakṣaṇāt dvilakṣaṇābhyām dvilakṣaṇebhyaḥ
Genitivedvilakṣaṇasya dvilakṣaṇayoḥ dvilakṣaṇānām
Locativedvilakṣaṇe dvilakṣaṇayoḥ dvilakṣaṇeṣu

Compound dvilakṣaṇa -

Adverb -dvilakṣaṇam -dvilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria