Declension table of ?dvikoṇa

Deva

NeuterSingularDualPlural
Nominativedvikoṇam dvikoṇe dvikoṇāni
Vocativedvikoṇa dvikoṇe dvikoṇāni
Accusativedvikoṇam dvikoṇe dvikoṇāni
Instrumentaldvikoṇena dvikoṇābhyām dvikoṇaiḥ
Dativedvikoṇāya dvikoṇābhyām dvikoṇebhyaḥ
Ablativedvikoṇāt dvikoṇābhyām dvikoṇebhyaḥ
Genitivedvikoṇasya dvikoṇayoḥ dvikoṇānām
Locativedvikoṇe dvikoṇayoḥ dvikoṇeṣu

Compound dvikoṇa -

Adverb -dvikoṇam -dvikoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria