Declension table of ?dvikhura

Deva

NeuterSingularDualPlural
Nominativedvikhuram dvikhure dvikhurāṇi
Vocativedvikhura dvikhure dvikhurāṇi
Accusativedvikhuram dvikhure dvikhurāṇi
Instrumentaldvikhureṇa dvikhurābhyām dvikhuraiḥ
Dativedvikhurāya dvikhurābhyām dvikhurebhyaḥ
Ablativedvikhurāt dvikhurābhyām dvikhurebhyaḥ
Genitivedvikhurasya dvikhurayoḥ dvikhurāṇām
Locativedvikhure dvikhurayoḥ dvikhureṣu

Compound dvikhura -

Adverb -dvikhuram -dvikhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria