Declension table of ?dvikhura

Deva

MasculineSingularDualPlural
Nominativedvikhuraḥ dvikhurau dvikhurāḥ
Vocativedvikhura dvikhurau dvikhurāḥ
Accusativedvikhuram dvikhurau dvikhurān
Instrumentaldvikhureṇa dvikhurābhyām dvikhuraiḥ dvikhurebhiḥ
Dativedvikhurāya dvikhurābhyām dvikhurebhyaḥ
Ablativedvikhurāt dvikhurābhyām dvikhurebhyaḥ
Genitivedvikhurasya dvikhurayoḥ dvikhurāṇām
Locativedvikhure dvikhurayoḥ dvikhureṣu

Compound dvikhura -

Adverb -dvikhuram -dvikhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria