Declension table of ?dvikhārīka

Deva

NeuterSingularDualPlural
Nominativedvikhārīkam dvikhārīke dvikhārīkāṇi
Vocativedvikhārīka dvikhārīke dvikhārīkāṇi
Accusativedvikhārīkam dvikhārīke dvikhārīkāṇi
Instrumentaldvikhārīkeṇa dvikhārīkābhyām dvikhārīkaiḥ
Dativedvikhārīkāya dvikhārīkābhyām dvikhārīkebhyaḥ
Ablativedvikhārīkāt dvikhārīkābhyām dvikhārīkebhyaḥ
Genitivedvikhārīkasya dvikhārīkayoḥ dvikhārīkāṇām
Locativedvikhārīke dvikhārīkayoḥ dvikhārīkeṣu

Compound dvikhārīka -

Adverb -dvikhārīkam -dvikhārīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria