Declension table of ?dvikauḍavikā

Deva

FeminineSingularDualPlural
Nominativedvikauḍavikā dvikauḍavike dvikauḍavikāḥ
Vocativedvikauḍavike dvikauḍavike dvikauḍavikāḥ
Accusativedvikauḍavikām dvikauḍavike dvikauḍavikāḥ
Instrumentaldvikauḍavikayā dvikauḍavikābhyām dvikauḍavikābhiḥ
Dativedvikauḍavikāyai dvikauḍavikābhyām dvikauḍavikābhyaḥ
Ablativedvikauḍavikāyāḥ dvikauḍavikābhyām dvikauḍavikābhyaḥ
Genitivedvikauḍavikāyāḥ dvikauḍavikayoḥ dvikauḍavikānām
Locativedvikauḍavikāyām dvikauḍavikayoḥ dvikauḍavikāsu

Adverb -dvikauḍavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria