Declension table of ?dvikauḍavika

Deva

NeuterSingularDualPlural
Nominativedvikauḍavikam dvikauḍavike dvikauḍavikāni
Vocativedvikauḍavika dvikauḍavike dvikauḍavikāni
Accusativedvikauḍavikam dvikauḍavike dvikauḍavikāni
Instrumentaldvikauḍavikena dvikauḍavikābhyām dvikauḍavikaiḥ
Dativedvikauḍavikāya dvikauḍavikābhyām dvikauḍavikebhyaḥ
Ablativedvikauḍavikāt dvikauḍavikābhyām dvikauḍavikebhyaḥ
Genitivedvikauḍavikasya dvikauḍavikayoḥ dvikauḍavikānām
Locativedvikauḍavike dvikauḍavikayoḥ dvikauḍavikeṣu

Compound dvikauḍavika -

Adverb -dvikauḍavikam -dvikauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria