Declension table of ?dvikauḍavika

Deva

MasculineSingularDualPlural
Nominativedvikauḍavikaḥ dvikauḍavikau dvikauḍavikāḥ
Vocativedvikauḍavika dvikauḍavikau dvikauḍavikāḥ
Accusativedvikauḍavikam dvikauḍavikau dvikauḍavikān
Instrumentaldvikauḍavikena dvikauḍavikābhyām dvikauḍavikaiḥ dvikauḍavikebhiḥ
Dativedvikauḍavikāya dvikauḍavikābhyām dvikauḍavikebhyaḥ
Ablativedvikauḍavikāt dvikauḍavikābhyām dvikauḍavikebhyaḥ
Genitivedvikauḍavikasya dvikauḍavikayoḥ dvikauḍavikānām
Locativedvikauḍavike dvikauḍavikayoḥ dvikauḍavikeṣu

Compound dvikauḍavika -

Adverb -dvikauḍavikam -dvikauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria