Declension table of ?dvikara

Deva

NeuterSingularDualPlural
Nominativedvikaram dvikare dvikarāṇi
Vocativedvikara dvikare dvikarāṇi
Accusativedvikaram dvikare dvikarāṇi
Instrumentaldvikareṇa dvikarābhyām dvikaraiḥ
Dativedvikarāya dvikarābhyām dvikarebhyaḥ
Ablativedvikarāt dvikarābhyām dvikarebhyaḥ
Genitivedvikarasya dvikarayoḥ dvikarāṇām
Locativedvikare dvikarayoḥ dvikareṣu

Compound dvikara -

Adverb -dvikaram -dvikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria