Declension table of ?dvikapāla

Deva

NeuterSingularDualPlural
Nominativedvikapālam dvikapāle dvikapālāni
Vocativedvikapāla dvikapāle dvikapālāni
Accusativedvikapālam dvikapāle dvikapālāni
Instrumentaldvikapālena dvikapālābhyām dvikapālaiḥ
Dativedvikapālāya dvikapālābhyām dvikapālebhyaḥ
Ablativedvikapālāt dvikapālābhyām dvikapālebhyaḥ
Genitivedvikapālasya dvikapālayoḥ dvikapālānām
Locativedvikapāle dvikapālayoḥ dvikapāleṣu

Compound dvikapāla -

Adverb -dvikapālam -dvikapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria