Declension table of ?dvikapāla

Deva

MasculineSingularDualPlural
Nominativedvikapālaḥ dvikapālau dvikapālāḥ
Vocativedvikapāla dvikapālau dvikapālāḥ
Accusativedvikapālam dvikapālau dvikapālān
Instrumentaldvikapālena dvikapālābhyām dvikapālaiḥ dvikapālebhiḥ
Dativedvikapālāya dvikapālābhyām dvikapālebhyaḥ
Ablativedvikapālāt dvikapālābhyām dvikapālebhyaḥ
Genitivedvikapālasya dvikapālayoḥ dvikapālānām
Locativedvikapāle dvikapālayoḥ dvikapāleṣu

Compound dvikapāla -

Adverb -dvikapālam -dvikapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria