Declension table of ?dvikapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativedvikapṛṣṭhaḥ dvikapṛṣṭhau dvikapṛṣṭhāḥ
Vocativedvikapṛṣṭha dvikapṛṣṭhau dvikapṛṣṭhāḥ
Accusativedvikapṛṣṭham dvikapṛṣṭhau dvikapṛṣṭhān
Instrumentaldvikapṛṣṭhena dvikapṛṣṭhābhyām dvikapṛṣṭhaiḥ dvikapṛṣṭhebhiḥ
Dativedvikapṛṣṭhāya dvikapṛṣṭhābhyām dvikapṛṣṭhebhyaḥ
Ablativedvikapṛṣṭhāt dvikapṛṣṭhābhyām dvikapṛṣṭhebhyaḥ
Genitivedvikapṛṣṭhasya dvikapṛṣṭhayoḥ dvikapṛṣṭhānām
Locativedvikapṛṣṭhe dvikapṛṣṭhayoḥ dvikapṛṣṭheṣu

Compound dvikapṛṣṭha -

Adverb -dvikapṛṣṭham -dvikapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria