Declension table of ?dvikakāra

Deva

MasculineSingularDualPlural
Nominativedvikakāraḥ dvikakārau dvikakārāḥ
Vocativedvikakāra dvikakārau dvikakārāḥ
Accusativedvikakāram dvikakārau dvikakārān
Instrumentaldvikakāreṇa dvikakārābhyām dvikakāraiḥ dvikakārebhiḥ
Dativedvikakārāya dvikakārābhyām dvikakārebhyaḥ
Ablativedvikakārāt dvikakārābhyām dvikakārebhyaḥ
Genitivedvikakārasya dvikakārayoḥ dvikakārāṇām
Locativedvikakāre dvikakārayoḥ dvikakāreṣu

Compound dvikakāra -

Adverb -dvikakāram -dvikakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria