Declension table of ?dvikārṣāpaṇā

Deva

FeminineSingularDualPlural
Nominativedvikārṣāpaṇā dvikārṣāpaṇe dvikārṣāpaṇāḥ
Vocativedvikārṣāpaṇe dvikārṣāpaṇe dvikārṣāpaṇāḥ
Accusativedvikārṣāpaṇām dvikārṣāpaṇe dvikārṣāpaṇāḥ
Instrumentaldvikārṣāpaṇayā dvikārṣāpaṇābhyām dvikārṣāpaṇābhiḥ
Dativedvikārṣāpaṇāyai dvikārṣāpaṇābhyām dvikārṣāpaṇābhyaḥ
Ablativedvikārṣāpaṇāyāḥ dvikārṣāpaṇābhyām dvikārṣāpaṇābhyaḥ
Genitivedvikārṣāpaṇāyāḥ dvikārṣāpaṇayoḥ dvikārṣāpaṇānām
Locativedvikārṣāpaṇāyām dvikārṣāpaṇayoḥ dvikārṣāpaṇāsu

Adverb -dvikārṣāpaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria