Declension table of ?dvikārṣāpaṇa

Deva

NeuterSingularDualPlural
Nominativedvikārṣāpaṇam dvikārṣāpaṇe dvikārṣāpaṇāni
Vocativedvikārṣāpaṇa dvikārṣāpaṇe dvikārṣāpaṇāni
Accusativedvikārṣāpaṇam dvikārṣāpaṇe dvikārṣāpaṇāni
Instrumentaldvikārṣāpaṇena dvikārṣāpaṇābhyām dvikārṣāpaṇaiḥ
Dativedvikārṣāpaṇāya dvikārṣāpaṇābhyām dvikārṣāpaṇebhyaḥ
Ablativedvikārṣāpaṇāt dvikārṣāpaṇābhyām dvikārṣāpaṇebhyaḥ
Genitivedvikārṣāpaṇasya dvikārṣāpaṇayoḥ dvikārṣāpaṇānām
Locativedvikārṣāpaṇe dvikārṣāpaṇayoḥ dvikārṣāpaṇeṣu

Compound dvikārṣāpaṇa -

Adverb -dvikārṣāpaṇam -dvikārṣāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria